5 Simple Statements About bhairav kavach Explained

Wiki Article

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं



 

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।



बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७॥

उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७॥

ई.डी, सी.बी.आई, सी.आई.डी जैसे यदि बुरे केस हो तो, अवश्य ही अपराजिता more info स्तोत्र और भैरव कवच का पाठ करें।

महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

असीतामगह: सिरह पातु ललाट रुरूः भैरव्ह

Report this wiki page